C 30-8 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 30/8
Title: Muhūrtacintāmaṇi
Dimensions: 36.5 x 13.6 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1904
Acc No.: Kesar 289
Remarks: by Rāma Daivajña; C 82/21


Reel No. C 30-8 Inventory No. 44579

Reel No.: C 30/8

Title Muhūrtacintāmaṇi

Author Rāmadaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 13.6 cm

Folios 24

Lines per Folio 10–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mu. ci. and in the lower right-hand margin under the word rāma

Place of Deposit Kaisher Library

Accession No. 289

Manuscript Features

In this MS the text is copied from the beginning to the Gṛhapraveśaprakaraṇa.

The MS contains many scribal errors.

Excerpts

Beginning

gaurīśravaḥketakapatrabhaṃgam ākṛṣya hastena dadhan mukhāgre ||

vighnaṃ muhūrttā kalitad vitīyadaṃtapraroho haratu dvipāsyaḥ || 1 ||

kṛyākalāpapratipattihetuṃ saṃkṣiptasārārthavilāsagarbham ||

anaṃtadaivajñasutaḥ sa rāmo muhūrtaciṃtāmaṇim ātanoti || 2 || (fol. 1v1–2)

End

evaṃ sulagne svagṛhaṃ praviśya vitānapuṣpaśrutighoṣayuktam ||

śipajñadaivajñavijñapaurān rājārcayed bhūmihiraṇyavastraiḥ || 7 ||

āsīddharmapure ṣaḍaṃganigamādhyetṛdvijair paṃṭhite

jyotirvittilakaḥ phaṇīṃdraracite bhāṣye kṛtātiśramaḥ ||

tattaj jātakasaṃhitāgaṇitakṛn mānyo mahābhūbhujāṃ

tarkālaṃkṛtivedavākyavilasad buddhiḥ saciṃtāmaṇiḥ || 8 ||

jyotirvid gaṇavaṃditāṃghrikamalas tatsūnurāsīt kṛtī

nāmnā naṃta iti prathām adhigato bhūmaṇḍalāhaskaraḥ ||

yogam yājatipaddhatiṃ samakarod duṣṭāśayadhvaṃsinīṃ

ṭīkā cottamakāmadhe gati te kāpītsatāṃ prītaye || 9 ||

tadātmaja udāradhīvibudhanīlakaṃṭhānujo gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ ||

ghrīśanagare vare bhujabhujeṣu candrai 1522 mite śake vitiramādi khalu muhūrttacintāmaṇim || 10 || || (fol. 24r3–10)

Colophon

iti śrīdaivajñānantaśutarāmadaivajñaviracite muhūrttaciṃtāmaṇau hṛhapraveśaprakaraṇam samāptam śubham || 13 ||

navarasaṇagāptamite śake adhikhāṃkaśaśivikramākṛte ||

śuddhajyeṣṭhasitapakṣavedage nāgaṛkṣaśubhaviśvayogake || 1 ||

liṣite dvijakuleṣu ya bhairavejñavāsare yaṃ dhyāyaṃ bhūśrīpāśupatyosvajananīsahito kāṃtipureṣu deśe || 2 || || (fol. 24r10–13)

Microfilm Details

Reel No. C 30/8

Date of Filming 31-12-1975

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks = C 82/21

exps. 1, 5, 14 and 29 are out of focus

two exposures of fols. 23v–24r

Catalogued by RT

Date 22-05-2007

Bibliography