C 30-8 Muhūrtacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 30/8
Title: Muhūrtacintāmaṇi
Dimensions: 36.5 x 13.6 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1904
Acc No.: Kesar 289
Remarks: by Rāma Daivajña; C 82/21
Reel No. C 30-8 Inventory No. 44579
Reel No.: C 30/8
Title Muhūrtacintāmaṇi
Author Rāmadaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 36.5 x 13.6 cm
Folios 24
Lines per Folio 10–15
Foliation figures on the verso, in the upper left-hand margin under the abbreviation mu. ci. and in the lower right-hand margin under the word rāma
Place of Deposit Kaisher Library
Accession No. 289
Manuscript Features
In this MS the text is copied from the beginning to the Gṛhapraveśaprakaraṇa.
The MS contains many scribal errors.
Excerpts
Beginning
gaurīśravaḥketakapatrabhaṃgam ākṛṣya hastena dadhan mukhāgre ||
vighnaṃ muhūrttā kalitad vitīyadaṃtapraroho haratu dvipāsyaḥ || 1 ||
kṛyākalāpapratipattihetuṃ saṃkṣiptasārārthavilāsagarbham ||
anaṃtadaivajñasutaḥ sa rāmo muhūrtaciṃtāmaṇim ātanoti || 2 || (fol. 1v1–2)
End
evaṃ sulagne svagṛhaṃ praviśya vitānapuṣpaśrutighoṣayuktam ||
śipajñadaivajñavijñapaurān rājārcayed bhūmihiraṇyavastraiḥ || 7 ||
āsīddharmapure ṣaḍaṃganigamādhyetṛdvijair paṃṭhite
jyotirvittilakaḥ phaṇīṃdraracite bhāṣye kṛtātiśramaḥ ||
tattaj jātakasaṃhitāgaṇitakṛn mānyo mahābhūbhujāṃ
tarkālaṃkṛtivedavākyavilasad buddhiḥ saciṃtāmaṇiḥ || 8 ||
jyotirvid gaṇavaṃditāṃghrikamalas tatsūnurāsīt kṛtī
nāmnā naṃta iti prathām adhigato bhūmaṇḍalāhaskaraḥ ||
yogam yājatipaddhatiṃ samakarod duṣṭāśayadhvaṃsinīṃ
ṭīkā cottamakāmadhe gati te kāpītsatāṃ prītaye || 9 ||
tadātmaja udāradhīvibudhanīlakaṃṭhānujo gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ ||
ghrīśanagare vare bhujabhujeṣu candrai 1522 mite śake vitiramādi khalu muhūrttacintāmaṇim || 10 || || (fol. 24r3–10)
Colophon
iti śrīdaivajñānantaśutarāmadaivajñaviracite muhūrttaciṃtāmaṇau hṛhapraveśaprakaraṇam samāptam śubham || 13 ||
navarasaṇagāptamite śake adhikhāṃkaśaśivikramākṛte ||
śuddhajyeṣṭhasitapakṣavedage nāgaṛkṣaśubhaviśvayogake || 1 ||
liṣite dvijakuleṣu ya bhairavejñavāsare yaṃ dhyāyaṃ bhūśrīpāśupatyosvajananīsahito kāṃtipureṣu deśe || 2 || || (fol. 24r10–13)
Microfilm Details
Reel No. C 30/8
Date of Filming 31-12-1975
Exposures 29
Used Copy Kathmandu
Type of Film positive
Remarks = C 82/21
exps. 1, 5, 14 and 29 are out of focus
two exposures of fols. 23v–24r
Catalogued by RT
Date 22-05-2007
Bibliography